Declension table of ?parikṣība

Deva

MasculineSingularDualPlural
Nominativeparikṣībaḥ parikṣībau parikṣībāḥ
Vocativeparikṣība parikṣībau parikṣībāḥ
Accusativeparikṣībam parikṣībau parikṣībān
Instrumentalparikṣībeṇa parikṣībābhyām parikṣībaiḥ parikṣībebhiḥ
Dativeparikṣībāya parikṣībābhyām parikṣībebhyaḥ
Ablativeparikṣībāt parikṣībābhyām parikṣībebhyaḥ
Genitiveparikṣībasya parikṣībayoḥ parikṣībāṇām
Locativeparikṣībe parikṣībayoḥ parikṣībeṣu

Compound parikṣība -

Adverb -parikṣībam -parikṣībāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria