Declension table of ?parikṣīṇā

Deva

FeminineSingularDualPlural
Nominativeparikṣīṇā parikṣīṇe parikṣīṇāḥ
Vocativeparikṣīṇe parikṣīṇe parikṣīṇāḥ
Accusativeparikṣīṇām parikṣīṇe parikṣīṇāḥ
Instrumentalparikṣīṇayā parikṣīṇābhyām parikṣīṇābhiḥ
Dativeparikṣīṇāyai parikṣīṇābhyām parikṣīṇābhyaḥ
Ablativeparikṣīṇāyāḥ parikṣīṇābhyām parikṣīṇābhyaḥ
Genitiveparikṣīṇāyāḥ parikṣīṇayoḥ parikṣīṇānām
Locativeparikṣīṇāyām parikṣīṇayoḥ parikṣīṇāsu

Adverb -parikṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria