Declension table of ?parikṣīṇa

Deva

NeuterSingularDualPlural
Nominativeparikṣīṇam parikṣīṇe parikṣīṇāni
Vocativeparikṣīṇa parikṣīṇe parikṣīṇāni
Accusativeparikṣīṇam parikṣīṇe parikṣīṇāni
Instrumentalparikṣīṇena parikṣīṇābhyām parikṣīṇaiḥ
Dativeparikṣīṇāya parikṣīṇābhyām parikṣīṇebhyaḥ
Ablativeparikṣīṇāt parikṣīṇābhyām parikṣīṇebhyaḥ
Genitiveparikṣīṇasya parikṣīṇayoḥ parikṣīṇānām
Locativeparikṣīṇe parikṣīṇayoḥ parikṣīṇeṣu

Compound parikṣīṇa -

Adverb -parikṣīṇam -parikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria