Declension table of ?parikṣīṇa

Deva

MasculineSingularDualPlural
Nominativeparikṣīṇaḥ parikṣīṇau parikṣīṇāḥ
Vocativeparikṣīṇa parikṣīṇau parikṣīṇāḥ
Accusativeparikṣīṇam parikṣīṇau parikṣīṇān
Instrumentalparikṣīṇena parikṣīṇābhyām parikṣīṇaiḥ parikṣīṇebhiḥ
Dativeparikṣīṇāya parikṣīṇābhyām parikṣīṇebhyaḥ
Ablativeparikṣīṇāt parikṣīṇābhyām parikṣīṇebhyaḥ
Genitiveparikṣīṇasya parikṣīṇayoḥ parikṣīṇānām
Locativeparikṣīṇe parikṣīṇayoḥ parikṣīṇeṣu

Compound parikṣīṇa -

Adverb -parikṣīṇam -parikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria