Declension table of parikṣi

Deva

MasculineSingularDualPlural
Nominativeparikṣiḥ parikṣī parikṣayaḥ
Vocativeparikṣe parikṣī parikṣayaḥ
Accusativeparikṣim parikṣī parikṣīn
Instrumentalparikṣiṇā parikṣibhyām parikṣibhiḥ
Dativeparikṣaye parikṣibhyām parikṣibhyaḥ
Ablativeparikṣeḥ parikṣibhyām parikṣibhyaḥ
Genitiveparikṣeḥ parikṣyoḥ parikṣīṇām
Locativeparikṣau parikṣyoḥ parikṣiṣu

Compound parikṣi -

Adverb -parikṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria