Declension table of ?parikṣepin

Deva

MasculineSingularDualPlural
Nominativeparikṣepī parikṣepiṇau parikṣepiṇaḥ
Vocativeparikṣepin parikṣepiṇau parikṣepiṇaḥ
Accusativeparikṣepiṇam parikṣepiṇau parikṣepiṇaḥ
Instrumentalparikṣepiṇā parikṣepibhyām parikṣepibhiḥ
Dativeparikṣepiṇe parikṣepibhyām parikṣepibhyaḥ
Ablativeparikṣepiṇaḥ parikṣepibhyām parikṣepibhyaḥ
Genitiveparikṣepiṇaḥ parikṣepiṇoḥ parikṣepiṇām
Locativeparikṣepiṇi parikṣepiṇoḥ parikṣepiṣu

Compound parikṣepi -

Adverb -parikṣepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria