Declension table of ?parikṣepiṇī

Deva

FeminineSingularDualPlural
Nominativeparikṣepiṇī parikṣepiṇyau parikṣepiṇyaḥ
Vocativeparikṣepiṇi parikṣepiṇyau parikṣepiṇyaḥ
Accusativeparikṣepiṇīm parikṣepiṇyau parikṣepiṇīḥ
Instrumentalparikṣepiṇyā parikṣepiṇībhyām parikṣepiṇībhiḥ
Dativeparikṣepiṇyai parikṣepiṇībhyām parikṣepiṇībhyaḥ
Ablativeparikṣepiṇyāḥ parikṣepiṇībhyām parikṣepiṇībhyaḥ
Genitiveparikṣepiṇyāḥ parikṣepiṇyoḥ parikṣepiṇīnām
Locativeparikṣepiṇyām parikṣepiṇyoḥ parikṣepiṇīṣu

Compound parikṣepiṇi - parikṣepiṇī -

Adverb -parikṣepiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria