Declension table of ?parikṣepaka

Deva

MasculineSingularDualPlural
Nominativeparikṣepakaḥ parikṣepakau parikṣepakāḥ
Vocativeparikṣepaka parikṣepakau parikṣepakāḥ
Accusativeparikṣepakam parikṣepakau parikṣepakān
Instrumentalparikṣepakeṇa parikṣepakābhyām parikṣepakaiḥ parikṣepakebhiḥ
Dativeparikṣepakāya parikṣepakābhyām parikṣepakebhyaḥ
Ablativeparikṣepakāt parikṣepakābhyām parikṣepakebhyaḥ
Genitiveparikṣepakasya parikṣepakayoḥ parikṣepakāṇām
Locativeparikṣepake parikṣepakayoḥ parikṣepakeṣu

Compound parikṣepaka -

Adverb -parikṣepakam -parikṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria