Declension table of ?parikṣepa

Deva

MasculineSingularDualPlural
Nominativeparikṣepaḥ parikṣepau parikṣepāḥ
Vocativeparikṣepa parikṣepau parikṣepāḥ
Accusativeparikṣepam parikṣepau parikṣepān
Instrumentalparikṣepeṇa parikṣepābhyām parikṣepaiḥ parikṣepebhiḥ
Dativeparikṣepāya parikṣepābhyām parikṣepebhyaḥ
Ablativeparikṣepāt parikṣepābhyām parikṣepebhyaḥ
Genitiveparikṣepasya parikṣepayoḥ parikṣepāṇām
Locativeparikṣepe parikṣepayoḥ parikṣepeṣu

Compound parikṣepa -

Adverb -parikṣepam -parikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria