Declension table of ?parikṣaya

Deva

MasculineSingularDualPlural
Nominativeparikṣayaḥ parikṣayau parikṣayāḥ
Vocativeparikṣaya parikṣayau parikṣayāḥ
Accusativeparikṣayam parikṣayau parikṣayān
Instrumentalparikṣayeṇa parikṣayābhyām parikṣayaiḥ parikṣayebhiḥ
Dativeparikṣayāya parikṣayābhyām parikṣayebhyaḥ
Ablativeparikṣayāt parikṣayābhyām parikṣayebhyaḥ
Genitiveparikṣayasya parikṣayayoḥ parikṣayāṇām
Locativeparikṣaye parikṣayayoḥ parikṣayeṣu

Compound parikṣaya -

Adverb -parikṣayam -parikṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria