Declension table of ?parikṣati

Deva

FeminineSingularDualPlural
Nominativeparikṣatiḥ parikṣatī parikṣatayaḥ
Vocativeparikṣate parikṣatī parikṣatayaḥ
Accusativeparikṣatim parikṣatī parikṣatīḥ
Instrumentalparikṣatyā parikṣatibhyām parikṣatibhiḥ
Dativeparikṣatyai parikṣataye parikṣatibhyām parikṣatibhyaḥ
Ablativeparikṣatyāḥ parikṣateḥ parikṣatibhyām parikṣatibhyaḥ
Genitiveparikṣatyāḥ parikṣateḥ parikṣatyoḥ parikṣatīnām
Locativeparikṣatyām parikṣatau parikṣatyoḥ parikṣatiṣu

Compound parikṣati -

Adverb -parikṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria