Declension table of ?parikṣatavratā

Deva

FeminineSingularDualPlural
Nominativeparikṣatavratā parikṣatavrate parikṣatavratāḥ
Vocativeparikṣatavrate parikṣatavrate parikṣatavratāḥ
Accusativeparikṣatavratām parikṣatavrate parikṣatavratāḥ
Instrumentalparikṣatavratayā parikṣatavratābhyām parikṣatavratābhiḥ
Dativeparikṣatavratāyai parikṣatavratābhyām parikṣatavratābhyaḥ
Ablativeparikṣatavratāyāḥ parikṣatavratābhyām parikṣatavratābhyaḥ
Genitiveparikṣatavratāyāḥ parikṣatavratayoḥ parikṣatavratānām
Locativeparikṣatavratāyām parikṣatavratayoḥ parikṣatavratāsu

Adverb -parikṣatavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria