Declension table of ?parikṣatavrata

Deva

NeuterSingularDualPlural
Nominativeparikṣatavratam parikṣatavrate parikṣatavratāni
Vocativeparikṣatavrata parikṣatavrate parikṣatavratāni
Accusativeparikṣatavratam parikṣatavrate parikṣatavratāni
Instrumentalparikṣatavratena parikṣatavratābhyām parikṣatavrataiḥ
Dativeparikṣatavratāya parikṣatavratābhyām parikṣatavratebhyaḥ
Ablativeparikṣatavratāt parikṣatavratābhyām parikṣatavratebhyaḥ
Genitiveparikṣatavratasya parikṣatavratayoḥ parikṣatavratānām
Locativeparikṣatavrate parikṣatavratayoḥ parikṣatavrateṣu

Compound parikṣatavrata -

Adverb -parikṣatavratam -parikṣatavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria