Declension table of ?parikṣatavrata

Deva

MasculineSingularDualPlural
Nominativeparikṣatavrataḥ parikṣatavratau parikṣatavratāḥ
Vocativeparikṣatavrata parikṣatavratau parikṣatavratāḥ
Accusativeparikṣatavratam parikṣatavratau parikṣatavratān
Instrumentalparikṣatavratena parikṣatavratābhyām parikṣatavrataiḥ parikṣatavratebhiḥ
Dativeparikṣatavratāya parikṣatavratābhyām parikṣatavratebhyaḥ
Ablativeparikṣatavratāt parikṣatavratābhyām parikṣatavratebhyaḥ
Genitiveparikṣatavratasya parikṣatavratayoḥ parikṣatavratānām
Locativeparikṣatavrate parikṣatavratayoḥ parikṣatavrateṣu

Compound parikṣatavrata -

Adverb -parikṣatavratam -parikṣatavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria