Declension table of ?parikṣata

Deva

NeuterSingularDualPlural
Nominativeparikṣatam parikṣate parikṣatāni
Vocativeparikṣata parikṣate parikṣatāni
Accusativeparikṣatam parikṣate parikṣatāni
Instrumentalparikṣatena parikṣatābhyām parikṣataiḥ
Dativeparikṣatāya parikṣatābhyām parikṣatebhyaḥ
Ablativeparikṣatāt parikṣatābhyām parikṣatebhyaḥ
Genitiveparikṣatasya parikṣatayoḥ parikṣatānām
Locativeparikṣate parikṣatayoḥ parikṣateṣu

Compound parikṣata -

Adverb -parikṣatam -parikṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria