Declension table of ?parikṣāma

Deva

NeuterSingularDualPlural
Nominativeparikṣāmam parikṣāme parikṣāmāṇi
Vocativeparikṣāma parikṣāme parikṣāmāṇi
Accusativeparikṣāmam parikṣāme parikṣāmāṇi
Instrumentalparikṣāmeṇa parikṣāmābhyām parikṣāmaiḥ
Dativeparikṣāmāya parikṣāmābhyām parikṣāmebhyaḥ
Ablativeparikṣāmāt parikṣāmābhyām parikṣāmebhyaḥ
Genitiveparikṣāmasya parikṣāmayoḥ parikṣāmāṇām
Locativeparikṣāme parikṣāmayoḥ parikṣāmeṣu

Compound parikṣāma -

Adverb -parikṣāmam -parikṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria