Declension table of ?parikṣāma

Deva

MasculineSingularDualPlural
Nominativeparikṣāmaḥ parikṣāmau parikṣāmāḥ
Vocativeparikṣāma parikṣāmau parikṣāmāḥ
Accusativeparikṣāmam parikṣāmau parikṣāmān
Instrumentalparikṣāmeṇa parikṣāmābhyām parikṣāmaiḥ parikṣāmebhiḥ
Dativeparikṣāmāya parikṣāmābhyām parikṣāmebhyaḥ
Ablativeparikṣāmāt parikṣāmābhyām parikṣāmebhyaḥ
Genitiveparikṣāmasya parikṣāmayoḥ parikṣāmāṇām
Locativeparikṣāme parikṣāmayoḥ parikṣāmeṣu

Compound parikṣāma -

Adverb -parikṣāmam -parikṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria