Declension table of ?parikṣālana

Deva

NeuterSingularDualPlural
Nominativeparikṣālanam parikṣālane parikṣālanāni
Vocativeparikṣālana parikṣālane parikṣālanāni
Accusativeparikṣālanam parikṣālane parikṣālanāni
Instrumentalparikṣālanena parikṣālanābhyām parikṣālanaiḥ
Dativeparikṣālanāya parikṣālanābhyām parikṣālanebhyaḥ
Ablativeparikṣālanāt parikṣālanābhyām parikṣālanebhyaḥ
Genitiveparikṣālanasya parikṣālanayoḥ parikṣālanānām
Locativeparikṣālane parikṣālanayoḥ parikṣālaneṣu

Compound parikṣālana -

Adverb -parikṣālanam -parikṣālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria