Declension table of ?parikṣāṇā

Deva

FeminineSingularDualPlural
Nominativeparikṣāṇā parikṣāṇe parikṣāṇāḥ
Vocativeparikṣāṇe parikṣāṇe parikṣāṇāḥ
Accusativeparikṣāṇām parikṣāṇe parikṣāṇāḥ
Instrumentalparikṣāṇayā parikṣāṇābhyām parikṣāṇābhiḥ
Dativeparikṣāṇāyai parikṣāṇābhyām parikṣāṇābhyaḥ
Ablativeparikṣāṇāyāḥ parikṣāṇābhyām parikṣāṇābhyaḥ
Genitiveparikṣāṇāyāḥ parikṣāṇayoḥ parikṣāṇānām
Locativeparikṣāṇāyām parikṣāṇayoḥ parikṣāṇāsu

Adverb -parikṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria