Declension table of ?parikṛśā

Deva

FeminineSingularDualPlural
Nominativeparikṛśā parikṛśe parikṛśāḥ
Vocativeparikṛśe parikṛśe parikṛśāḥ
Accusativeparikṛśām parikṛśe parikṛśāḥ
Instrumentalparikṛśayā parikṛśābhyām parikṛśābhiḥ
Dativeparikṛśāyai parikṛśābhyām parikṛśābhyaḥ
Ablativeparikṛśāyāḥ parikṛśābhyām parikṛśābhyaḥ
Genitiveparikṛśāyāḥ parikṛśayoḥ parikṛśānām
Locativeparikṛśāyām parikṛśayoḥ parikṛśāsu

Adverb -parikṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria