Declension table of ?parikṛśa

Deva

MasculineSingularDualPlural
Nominativeparikṛśaḥ parikṛśau parikṛśāḥ
Vocativeparikṛśa parikṛśau parikṛśāḥ
Accusativeparikṛśam parikṛśau parikṛśān
Instrumentalparikṛśena parikṛśābhyām parikṛśaiḥ parikṛśebhiḥ
Dativeparikṛśāya parikṛśābhyām parikṛśebhyaḥ
Ablativeparikṛśāt parikṛśābhyām parikṛśebhyaḥ
Genitiveparikṛśasya parikṛśayoḥ parikṛśānām
Locativeparikṛśe parikṛśayoḥ parikṛśeṣu

Compound parikṛśa -

Adverb -parikṛśam -parikṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria