Declension table of ?parikṛtta

Deva

NeuterSingularDualPlural
Nominativeparikṛttam parikṛtte parikṛttāni
Vocativeparikṛtta parikṛtte parikṛttāni
Accusativeparikṛttam parikṛtte parikṛttāni
Instrumentalparikṛttena parikṛttābhyām parikṛttaiḥ
Dativeparikṛttāya parikṛttābhyām parikṛttebhyaḥ
Ablativeparikṛttāt parikṛttābhyām parikṛttebhyaḥ
Genitiveparikṛttasya parikṛttayoḥ parikṛttānām
Locativeparikṛtte parikṛttayoḥ parikṛtteṣu

Compound parikṛtta -

Adverb -parikṛttam -parikṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria