Declension table of ?parikṛtta

Deva

MasculineSingularDualPlural
Nominativeparikṛttaḥ parikṛttau parikṛttāḥ
Vocativeparikṛtta parikṛttau parikṛttāḥ
Accusativeparikṛttam parikṛttau parikṛttān
Instrumentalparikṛttena parikṛttābhyām parikṛttaiḥ parikṛttebhiḥ
Dativeparikṛttāya parikṛttābhyām parikṛttebhyaḥ
Ablativeparikṛttāt parikṛttābhyām parikṛttebhyaḥ
Genitiveparikṛttasya parikṛttayoḥ parikṛttānām
Locativeparikṛtte parikṛttayoḥ parikṛtteṣu

Compound parikṛtta -

Adverb -parikṛttam -parikṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria