Declension table of ?parikṛta

Deva

NeuterSingularDualPlural
Nominativeparikṛtam parikṛte parikṛtāni
Vocativeparikṛta parikṛte parikṛtāni
Accusativeparikṛtam parikṛte parikṛtāni
Instrumentalparikṛtena parikṛtābhyām parikṛtaiḥ
Dativeparikṛtāya parikṛtābhyām parikṛtebhyaḥ
Ablativeparikṛtāt parikṛtābhyām parikṛtebhyaḥ
Genitiveparikṛtasya parikṛtayoḥ parikṛtānām
Locativeparikṛte parikṛtayoḥ parikṛteṣu

Compound parikṛta -

Adverb -parikṛtam -parikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria