Declension table of ?parikṛta

Deva

MasculineSingularDualPlural
Nominativeparikṛtaḥ parikṛtau parikṛtāḥ
Vocativeparikṛta parikṛtau parikṛtāḥ
Accusativeparikṛtam parikṛtau parikṛtān
Instrumentalparikṛtena parikṛtābhyām parikṛtaiḥ parikṛtebhiḥ
Dativeparikṛtāya parikṛtābhyām parikṛtebhyaḥ
Ablativeparikṛtāt parikṛtābhyām parikṛtebhyaḥ
Genitiveparikṛtasya parikṛtayoḥ parikṛtānām
Locativeparikṛte parikṛtayoḥ parikṛteṣu

Compound parikṛta -

Adverb -parikṛtam -parikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria