Declension table of ?parikṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparikṛṣṭaḥ parikṛṣṭau parikṛṣṭāḥ
Vocativeparikṛṣṭa parikṛṣṭau parikṛṣṭāḥ
Accusativeparikṛṣṭam parikṛṣṭau parikṛṣṭān
Instrumentalparikṛṣṭena parikṛṣṭābhyām parikṛṣṭaiḥ parikṛṣṭebhiḥ
Dativeparikṛṣṭāya parikṛṣṭābhyām parikṛṣṭebhyaḥ
Ablativeparikṛṣṭāt parikṛṣṭābhyām parikṛṣṭebhyaḥ
Genitiveparikṛṣṭasya parikṛṣṭayoḥ parikṛṣṭānām
Locativeparikṛṣṭe parikṛṣṭayoḥ parikṛṣṭeṣu

Compound parikṛṣṭa -

Adverb -parikṛṣṭam -parikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria