Declension table of ?parijñeya

Deva

NeuterSingularDualPlural
Nominativeparijñeyam parijñeye parijñeyāni
Vocativeparijñeya parijñeye parijñeyāni
Accusativeparijñeyam parijñeye parijñeyāni
Instrumentalparijñeyena parijñeyābhyām parijñeyaiḥ
Dativeparijñeyāya parijñeyābhyām parijñeyebhyaḥ
Ablativeparijñeyāt parijñeyābhyām parijñeyebhyaḥ
Genitiveparijñeyasya parijñeyayoḥ parijñeyānām
Locativeparijñeye parijñeyayoḥ parijñeyeṣu

Compound parijñeya -

Adverb -parijñeyam -parijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria