Declension table of ?parijñeya

Deva

MasculineSingularDualPlural
Nominativeparijñeyaḥ parijñeyau parijñeyāḥ
Vocativeparijñeya parijñeyau parijñeyāḥ
Accusativeparijñeyam parijñeyau parijñeyān
Instrumentalparijñeyena parijñeyābhyām parijñeyaiḥ parijñeyebhiḥ
Dativeparijñeyāya parijñeyābhyām parijñeyebhyaḥ
Ablativeparijñeyāt parijñeyābhyām parijñeyebhyaḥ
Genitiveparijñeyasya parijñeyayoḥ parijñeyānām
Locativeparijñeye parijñeyayoḥ parijñeyeṣu

Compound parijñeya -

Adverb -parijñeyam -parijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria