Declension table of ?parijñapti

Deva

FeminineSingularDualPlural
Nominativeparijñaptiḥ parijñaptī parijñaptayaḥ
Vocativeparijñapte parijñaptī parijñaptayaḥ
Accusativeparijñaptim parijñaptī parijñaptīḥ
Instrumentalparijñaptyā parijñaptibhyām parijñaptibhiḥ
Dativeparijñaptyai parijñaptaye parijñaptibhyām parijñaptibhyaḥ
Ablativeparijñaptyāḥ parijñapteḥ parijñaptibhyām parijñaptibhyaḥ
Genitiveparijñaptyāḥ parijñapteḥ parijñaptyoḥ parijñaptīnām
Locativeparijñaptyām parijñaptau parijñaptyoḥ parijñaptiṣu

Compound parijñapti -

Adverb -parijñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria