Declension table of ?parijñānamaya

Deva

MasculineSingularDualPlural
Nominativeparijñānamayaḥ parijñānamayau parijñānamayāḥ
Vocativeparijñānamaya parijñānamayau parijñānamayāḥ
Accusativeparijñānamayam parijñānamayau parijñānamayān
Instrumentalparijñānamayena parijñānamayābhyām parijñānamayaiḥ parijñānamayebhiḥ
Dativeparijñānamayāya parijñānamayābhyām parijñānamayebhyaḥ
Ablativeparijñānamayāt parijñānamayābhyām parijñānamayebhyaḥ
Genitiveparijñānamayasya parijñānamayayoḥ parijñānamayānām
Locativeparijñānamaye parijñānamayayoḥ parijñānamayeṣu

Compound parijñānamaya -

Adverb -parijñānamayam -parijñānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria