Declension table of ?parijvan

Deva

MasculineSingularDualPlural
Nominativeparijvā parijvānau parijvānaḥ
Vocativeparijvan parijvānau parijvānaḥ
Accusativeparijvānam parijvānau parijvanaḥ
Instrumentalparijvanā parijvabhyām parijvabhiḥ
Dativeparijvane parijvabhyām parijvabhyaḥ
Ablativeparijvanaḥ parijvabhyām parijvabhyaḥ
Genitiveparijvanaḥ parijvanoḥ parijvanām
Locativeparijvani parijvanoḥ parijvasu

Compound parijva -

Adverb -parijvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria