Declension table of ?parijihīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativeparijihīrṣu_ā parijihīrṣu_e parijihīrṣu_āḥ
Vocativeparijihīrṣu_e parijihīrṣu_e parijihīrṣu_āḥ
Accusativeparijihīrṣu_ām parijihīrṣu_e parijihīrṣu_āḥ
Instrumentalparijihīrṣu_ayā parijihīrṣu_ābhyām parijihīrṣu_ābhiḥ
Dativeparijihīrṣu_āyai parijihīrṣu_ābhyām parijihīrṣu_ābhyaḥ
Ablativeparijihīrṣu_āyāḥ parijihīrṣu_ābhyām parijihīrṣu_ābhyaḥ
Genitiveparijihīrṣu_āyāḥ parijihīrṣu_ayoḥ parijihīrṣu_ānām
Locativeparijihīrṣu_āyām parijihīrṣu_ayoḥ parijihīrṣu_āsu

Adverb -parijihīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria