Declension table of ?parijihīrṣitā

Deva

FeminineSingularDualPlural
Nominativeparijihīrṣitā parijihīrṣite parijihīrṣitāḥ
Vocativeparijihīrṣite parijihīrṣite parijihīrṣitāḥ
Accusativeparijihīrṣitām parijihīrṣite parijihīrṣitāḥ
Instrumentalparijihīrṣitayā parijihīrṣitābhyām parijihīrṣitābhiḥ
Dativeparijihīrṣitāyai parijihīrṣitābhyām parijihīrṣitābhyaḥ
Ablativeparijihīrṣitāyāḥ parijihīrṣitābhyām parijihīrṣitābhyaḥ
Genitiveparijihīrṣitāyāḥ parijihīrṣitayoḥ parijihīrṣitānām
Locativeparijihīrṣitāyām parijihīrṣitayoḥ parijihīrṣitāsu

Adverb -parijihīrṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria