Declension table of ?parijihīrṣita

Deva

NeuterSingularDualPlural
Nominativeparijihīrṣitam parijihīrṣite parijihīrṣitāni
Vocativeparijihīrṣita parijihīrṣite parijihīrṣitāni
Accusativeparijihīrṣitam parijihīrṣite parijihīrṣitāni
Instrumentalparijihīrṣitena parijihīrṣitābhyām parijihīrṣitaiḥ
Dativeparijihīrṣitāya parijihīrṣitābhyām parijihīrṣitebhyaḥ
Ablativeparijihīrṣitāt parijihīrṣitābhyām parijihīrṣitebhyaḥ
Genitiveparijihīrṣitasya parijihīrṣitayoḥ parijihīrṣitānām
Locativeparijihīrṣite parijihīrṣitayoḥ parijihīrṣiteṣu

Compound parijihīrṣita -

Adverb -parijihīrṣitam -parijihīrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria