Declension table of ?parijihīrṣita

Deva

MasculineSingularDualPlural
Nominativeparijihīrṣitaḥ parijihīrṣitau parijihīrṣitāḥ
Vocativeparijihīrṣita parijihīrṣitau parijihīrṣitāḥ
Accusativeparijihīrṣitam parijihīrṣitau parijihīrṣitān
Instrumentalparijihīrṣitena parijihīrṣitābhyām parijihīrṣitaiḥ parijihīrṣitebhiḥ
Dativeparijihīrṣitāya parijihīrṣitābhyām parijihīrṣitebhyaḥ
Ablativeparijihīrṣitāt parijihīrṣitābhyām parijihīrṣitebhyaḥ
Genitiveparijihīrṣitasya parijihīrṣitayoḥ parijihīrṣitānām
Locativeparijihīrṣite parijihīrṣitayoḥ parijihīrṣiteṣu

Compound parijihīrṣita -

Adverb -parijihīrṣitam -parijihīrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria