Declension table of ?parijayya

Deva

NeuterSingularDualPlural
Nominativeparijayyam parijayye parijayyāni
Vocativeparijayya parijayye parijayyāni
Accusativeparijayyam parijayye parijayyāni
Instrumentalparijayyena parijayyābhyām parijayyaiḥ
Dativeparijayyāya parijayyābhyām parijayyebhyaḥ
Ablativeparijayyāt parijayyābhyām parijayyebhyaḥ
Genitiveparijayyasya parijayyayoḥ parijayyānām
Locativeparijayye parijayyayoḥ parijayyeṣu

Compound parijayya -

Adverb -parijayyam -parijayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria