Declension table of ?parijarbhurāṇa

Deva

MasculineSingularDualPlural
Nominativeparijarbhurāṇaḥ parijarbhurāṇau parijarbhurāṇāḥ
Vocativeparijarbhurāṇa parijarbhurāṇau parijarbhurāṇāḥ
Accusativeparijarbhurāṇam parijarbhurāṇau parijarbhurāṇān
Instrumentalparijarbhurāṇena parijarbhurāṇābhyām parijarbhurāṇaiḥ parijarbhurāṇebhiḥ
Dativeparijarbhurāṇāya parijarbhurāṇābhyām parijarbhurāṇebhyaḥ
Ablativeparijarbhurāṇāt parijarbhurāṇābhyām parijarbhurāṇebhyaḥ
Genitiveparijarbhurāṇasya parijarbhurāṇayoḥ parijarbhurāṇānām
Locativeparijarbhurāṇe parijarbhurāṇayoḥ parijarbhurāṇeṣu

Compound parijarbhurāṇa -

Adverb -parijarbhurāṇam -parijarbhurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria