Declension table of ?parijaptā

Deva

FeminineSingularDualPlural
Nominativeparijaptā parijapte parijaptāḥ
Vocativeparijapte parijapte parijaptāḥ
Accusativeparijaptām parijapte parijaptāḥ
Instrumentalparijaptayā parijaptābhyām parijaptābhiḥ
Dativeparijaptāyai parijaptābhyām parijaptābhyaḥ
Ablativeparijaptāyāḥ parijaptābhyām parijaptābhyaḥ
Genitiveparijaptāyāḥ parijaptayoḥ parijaptānām
Locativeparijaptāyām parijaptayoḥ parijaptāsu

Adverb -parijaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria