Declension table of ?parijapta

Deva

MasculineSingularDualPlural
Nominativeparijaptaḥ parijaptau parijaptāḥ
Vocativeparijapta parijaptau parijaptāḥ
Accusativeparijaptam parijaptau parijaptān
Instrumentalparijaptena parijaptābhyām parijaptaiḥ parijaptebhiḥ
Dativeparijaptāya parijaptābhyām parijaptebhyaḥ
Ablativeparijaptāt parijaptābhyām parijaptebhyaḥ
Genitiveparijaptasya parijaptayoḥ parijaptānām
Locativeparijapte parijaptayoḥ parijapteṣu

Compound parijapta -

Adverb -parijaptam -parijaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria