Declension table of ?parijapita

Deva

NeuterSingularDualPlural
Nominativeparijapitam parijapite parijapitāni
Vocativeparijapita parijapite parijapitāni
Accusativeparijapitam parijapite parijapitāni
Instrumentalparijapitena parijapitābhyām parijapitaiḥ
Dativeparijapitāya parijapitābhyām parijapitebhyaḥ
Ablativeparijapitāt parijapitābhyām parijapitebhyaḥ
Genitiveparijapitasya parijapitayoḥ parijapitānām
Locativeparijapite parijapitayoḥ parijapiteṣu

Compound parijapita -

Adverb -parijapitam -parijapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria