Declension table of ?parijapita

Deva

MasculineSingularDualPlural
Nominativeparijapitaḥ parijapitau parijapitāḥ
Vocativeparijapita parijapitau parijapitāḥ
Accusativeparijapitam parijapitau parijapitān
Instrumentalparijapitena parijapitābhyām parijapitaiḥ parijapitebhiḥ
Dativeparijapitāya parijapitābhyām parijapitebhyaḥ
Ablativeparijapitāt parijapitābhyām parijapitebhyaḥ
Genitiveparijapitasya parijapitayoḥ parijapitānām
Locativeparijapite parijapitayoḥ parijapiteṣu

Compound parijapita -

Adverb -parijapitam -parijapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria