Declension table of ?parijanman

Deva

MasculineSingularDualPlural
Nominativeparijanmā parijanmānau parijanmānaḥ
Vocativeparijanman parijanmānau parijanmānaḥ
Accusativeparijanmānam parijanmānau parijanmanaḥ
Instrumentalparijanmanā parijanmabhyām parijanmabhiḥ
Dativeparijanmane parijanmabhyām parijanmabhyaḥ
Ablativeparijanmanaḥ parijanmabhyām parijanmabhyaḥ
Genitiveparijanmanaḥ parijanmanoḥ parijanmanām
Locativeparijanmani parijanmanoḥ parijanmasu

Compound parijanma -

Adverb -parijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria