Declension table of ?parijagdha

Deva

MasculineSingularDualPlural
Nominativeparijagdhaḥ parijagdhau parijagdhāḥ
Vocativeparijagdha parijagdhau parijagdhāḥ
Accusativeparijagdham parijagdhau parijagdhān
Instrumentalparijagdhena parijagdhābhyām parijagdhaiḥ parijagdhebhiḥ
Dativeparijagdhāya parijagdhābhyām parijagdhebhyaḥ
Ablativeparijagdhāt parijagdhābhyām parijagdhebhyaḥ
Genitiveparijagdhasya parijagdhayoḥ parijagdhānām
Locativeparijagdhe parijagdhayoḥ parijagdheṣu

Compound parijagdha -

Adverb -parijagdham -parijagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria