Declension table of parijāta

Deva

MasculineSingularDualPlural
Nominativeparijātaḥ parijātau parijātāḥ
Vocativeparijāta parijātau parijātāḥ
Accusativeparijātam parijātau parijātān
Instrumentalparijātena parijātābhyām parijātaiḥ parijātebhiḥ
Dativeparijātāya parijātābhyām parijātebhyaḥ
Ablativeparijātāt parijātābhyām parijātebhyaḥ
Genitiveparijātasya parijātayoḥ parijātānām
Locativeparijāte parijātayoḥ parijāteṣu

Compound parijāta -

Adverb -parijātam -parijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria