Declension table of parīśāsa

Deva

MasculineSingularDualPlural
Nominativeparīśāsaḥ parīśāsau parīśāsāḥ
Vocativeparīśāsa parīśāsau parīśāsāḥ
Accusativeparīśāsam parīśāsau parīśāsān
Instrumentalparīśāsena parīśāsābhyām parīśāsaiḥ parīśāsebhiḥ
Dativeparīśāsāya parīśāsābhyām parīśāsebhyaḥ
Ablativeparīśāsāt parīśāsābhyām parīśāsebhyaḥ
Genitiveparīśāsasya parīśāsayoḥ parīśāsānām
Locativeparīśāse parīśāsayoḥ parīśāseṣu

Compound parīśāsa -

Adverb -parīśāsam -parīśāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria