Declension table of ?parīveṣa

Deva

MasculineSingularDualPlural
Nominativeparīveṣaḥ parīveṣau parīveṣāḥ
Vocativeparīveṣa parīveṣau parīveṣāḥ
Accusativeparīveṣam parīveṣau parīveṣān
Instrumentalparīveṣeṇa parīveṣābhyām parīveṣaiḥ parīveṣebhiḥ
Dativeparīveṣāya parīveṣābhyām parīveṣebhyaḥ
Ablativeparīveṣāt parīveṣābhyām parīveṣebhyaḥ
Genitiveparīveṣasya parīveṣayoḥ parīveṣāṇām
Locativeparīveṣe parīveṣayoḥ parīveṣeṣu

Compound parīveṣa -

Adverb -parīveṣam -parīveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria