Declension table of parīvāha

Deva

MasculineSingularDualPlural
Nominativeparīvāhaḥ parīvāhau parīvāhāḥ
Vocativeparīvāha parīvāhau parīvāhāḥ
Accusativeparīvāham parīvāhau parīvāhān
Instrumentalparīvāheṇa parīvāhābhyām parīvāhaiḥ parīvāhebhiḥ
Dativeparīvāhāya parīvāhābhyām parīvāhebhyaḥ
Ablativeparīvāhāt parīvāhābhyām parīvāhebhyaḥ
Genitiveparīvāhasya parīvāhayoḥ parīvāhāṇām
Locativeparīvāhe parīvāhayoḥ parīvāheṣu

Compound parīvāha -

Adverb -parīvāham -parīvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria