Declension table of ?parīvṛta

Deva

NeuterSingularDualPlural
Nominativeparīvṛtam parīvṛte parīvṛtāni
Vocativeparīvṛta parīvṛte parīvṛtāni
Accusativeparīvṛtam parīvṛte parīvṛtāni
Instrumentalparīvṛtena parīvṛtābhyām parīvṛtaiḥ
Dativeparīvṛtāya parīvṛtābhyām parīvṛtebhyaḥ
Ablativeparīvṛtāt parīvṛtābhyām parīvṛtebhyaḥ
Genitiveparīvṛtasya parīvṛtayoḥ parīvṛtānām
Locativeparīvṛte parīvṛtayoḥ parīvṛteṣu

Compound parīvṛta -

Adverb -parīvṛtam -parīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria