Declension table of ?parīvṛta

Deva

MasculineSingularDualPlural
Nominativeparīvṛtaḥ parīvṛtau parīvṛtāḥ
Vocativeparīvṛta parīvṛtau parīvṛtāḥ
Accusativeparīvṛtam parīvṛtau parīvṛtān
Instrumentalparīvṛtena parīvṛtābhyām parīvṛtaiḥ parīvṛtebhiḥ
Dativeparīvṛtāya parīvṛtābhyām parīvṛtebhyaḥ
Ablativeparīvṛtāt parīvṛtābhyām parīvṛtebhyaḥ
Genitiveparīvṛtasya parīvṛtayoḥ parīvṛtānām
Locativeparīvṛte parīvṛtayoḥ parīvṛteṣu

Compound parīvṛta -

Adverb -parīvṛtam -parīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria