Declension table of ?parīttaśubha

Deva

MasculineSingularDualPlural
Nominativeparīttaśubhaḥ parīttaśubhau parīttaśubhāḥ
Vocativeparīttaśubha parīttaśubhau parīttaśubhāḥ
Accusativeparīttaśubham parīttaśubhau parīttaśubhān
Instrumentalparīttaśubhena parīttaśubhābhyām parīttaśubhaiḥ parīttaśubhebhiḥ
Dativeparīttaśubhāya parīttaśubhābhyām parīttaśubhebhyaḥ
Ablativeparīttaśubhāt parīttaśubhābhyām parīttaśubhebhyaḥ
Genitiveparīttaśubhasya parīttaśubhayoḥ parīttaśubhānām
Locativeparīttaśubhe parīttaśubhayoḥ parīttaśubheṣu

Compound parīttaśubha -

Adverb -parīttaśubham -parīttaśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria